Sanskrit tools

Sanskrit declension


Declension of धीसंतति dhīsaṁtati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धीसंततिः dhīsaṁtatiḥ
धीसंतती dhīsaṁtatī
धीसंततयः dhīsaṁtatayaḥ
Vocative धीसंतते dhīsaṁtate
धीसंतती dhīsaṁtatī
धीसंततयः dhīsaṁtatayaḥ
Accusative धीसंततिम् dhīsaṁtatim
धीसंतती dhīsaṁtatī
धीसंततीः dhīsaṁtatīḥ
Instrumental धीसंतत्या dhīsaṁtatyā
धीसंततिभ्याम् dhīsaṁtatibhyām
धीसंततिभिः dhīsaṁtatibhiḥ
Dative धीसंततये dhīsaṁtataye
धीसंतत्यै dhīsaṁtatyai
धीसंततिभ्याम् dhīsaṁtatibhyām
धीसंततिभ्यः dhīsaṁtatibhyaḥ
Ablative धीसंततेः dhīsaṁtateḥ
धीसंतत्याः dhīsaṁtatyāḥ
धीसंततिभ्याम् dhīsaṁtatibhyām
धीसंततिभ्यः dhīsaṁtatibhyaḥ
Genitive धीसंततेः dhīsaṁtateḥ
धीसंतत्याः dhīsaṁtatyāḥ
धीसंतत्योः dhīsaṁtatyoḥ
धीसंततीनाम् dhīsaṁtatīnām
Locative धीसंततौ dhīsaṁtatau
धीसंतत्याम् dhīsaṁtatyām
धीसंतत्योः dhīsaṁtatyoḥ
धीसंततिषु dhīsaṁtatiṣu