Singular | Dual | Plural | |
Nominative |
धीसंततिः
dhīsaṁtatiḥ |
धीसंतती
dhīsaṁtatī |
धीसंततयः
dhīsaṁtatayaḥ |
Vocative |
धीसंतते
dhīsaṁtate |
धीसंतती
dhīsaṁtatī |
धीसंततयः
dhīsaṁtatayaḥ |
Accusative |
धीसंततिम्
dhīsaṁtatim |
धीसंतती
dhīsaṁtatī |
धीसंततीः
dhīsaṁtatīḥ |
Instrumental |
धीसंतत्या
dhīsaṁtatyā |
धीसंततिभ्याम्
dhīsaṁtatibhyām |
धीसंततिभिः
dhīsaṁtatibhiḥ |
Dative |
धीसंततये
dhīsaṁtataye धीसंतत्यै dhīsaṁtatyai |
धीसंततिभ्याम्
dhīsaṁtatibhyām |
धीसंततिभ्यः
dhīsaṁtatibhyaḥ |
Ablative |
धीसंततेः
dhīsaṁtateḥ धीसंतत्याः dhīsaṁtatyāḥ |
धीसंततिभ्याम्
dhīsaṁtatibhyām |
धीसंततिभ्यः
dhīsaṁtatibhyaḥ |
Genitive |
धीसंततेः
dhīsaṁtateḥ धीसंतत्याः dhīsaṁtatyāḥ |
धीसंतत्योः
dhīsaṁtatyoḥ |
धीसंततीनाम्
dhīsaṁtatīnām |
Locative |
धीसंततौ
dhīsaṁtatau धीसंतत्याम् dhīsaṁtatyām |
धीसंतत्योः
dhīsaṁtatyoḥ |
धीसंततिषु
dhīsaṁtatiṣu |