Sanskrit tools

Sanskrit declension


Declension of अगदित agadita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगदितम् agaditam
अगदिते agadite
अगदितानि agaditāni
Vocative अगदित agadita
अगदिते agadite
अगदितानि agaditāni
Accusative अगदितम् agaditam
अगदिते agadite
अगदितानि agaditāni
Instrumental अगदितेन agaditena
अगदिताभ्याम् agaditābhyām
अगदितैः agaditaiḥ
Dative अगदिताय agaditāya
अगदिताभ्याम् agaditābhyām
अगदितेभ्यः agaditebhyaḥ
Ablative अगदितात् agaditāt
अगदिताभ्याम् agaditābhyām
अगदितेभ्यः agaditebhyaḥ
Genitive अगदितस्य agaditasya
अगदितयोः agaditayoḥ
अगदितानाम् agaditānām
Locative अगदिते agadite
अगदितयोः agaditayoḥ
अगदितेषु agaditeṣu