Singular | Dual | Plural | |
Nominative |
अगदितम्
agaditam |
अगदिते
agadite |
अगदितानि
agaditāni |
Vocative |
अगदित
agadita |
अगदिते
agadite |
अगदितानि
agaditāni |
Accusative |
अगदितम्
agaditam |
अगदिते
agadite |
अगदितानि
agaditāni |
Instrumental |
अगदितेन
agaditena |
अगदिताभ्याम्
agaditābhyām |
अगदितैः
agaditaiḥ |
Dative |
अगदिताय
agaditāya |
अगदिताभ्याम्
agaditābhyām |
अगदितेभ्यः
agaditebhyaḥ |
Ablative |
अगदितात्
agaditāt |
अगदिताभ्याम्
agaditābhyām |
अगदितेभ्यः
agaditebhyaḥ |
Genitive |
अगदितस्य
agaditasya |
अगदितयोः
agaditayoḥ |
अगदितानाम्
agaditānām |
Locative |
अगदिते
agadite |
अगदितयोः
agaditayoḥ |
अगदितेषु
agaditeṣu |