Sanskrit tools

Sanskrit declension


Declension of धूम्रकर्ण dhūmrakarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धूम्रकर्णः dhūmrakarṇaḥ
धूम्रकर्णौ dhūmrakarṇau
धूम्रकर्णाः dhūmrakarṇāḥ
Vocative धूम्रकर्ण dhūmrakarṇa
धूम्रकर्णौ dhūmrakarṇau
धूम्रकर्णाः dhūmrakarṇāḥ
Accusative धूम्रकर्णम् dhūmrakarṇam
धूम्रकर्णौ dhūmrakarṇau
धूम्रकर्णान् dhūmrakarṇān
Instrumental धूम्रकर्णेन dhūmrakarṇena
धूम्रकर्णाभ्याम् dhūmrakarṇābhyām
धूम्रकर्णैः dhūmrakarṇaiḥ
Dative धूम्रकर्णाय dhūmrakarṇāya
धूम्रकर्णाभ्याम् dhūmrakarṇābhyām
धूम्रकर्णेभ्यः dhūmrakarṇebhyaḥ
Ablative धूम्रकर्णात् dhūmrakarṇāt
धूम्रकर्णाभ्याम् dhūmrakarṇābhyām
धूम्रकर्णेभ्यः dhūmrakarṇebhyaḥ
Genitive धूम्रकर्णस्य dhūmrakarṇasya
धूम्रकर्णयोः dhūmrakarṇayoḥ
धूम्रकर्णानाम् dhūmrakarṇānām
Locative धूम्रकर्णे dhūmrakarṇe
धूम्रकर्णयोः dhūmrakarṇayoḥ
धूम्रकर्णेषु dhūmrakarṇeṣu