Sanskrit tools

Sanskrit declension


Declension of अगन्धा agandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगन्धा agandhā
अगन्धे agandhe
अगन्धाः agandhāḥ
Vocative अगन्धे agandhe
अगन्धे agandhe
अगन्धाः agandhāḥ
Accusative अगन्धाम् agandhām
अगन्धे agandhe
अगन्धाः agandhāḥ
Instrumental अगन्धया agandhayā
अगन्धाभ्याम् agandhābhyām
अगन्धाभिः agandhābhiḥ
Dative अगन्धायै agandhāyai
अगन्धाभ्याम् agandhābhyām
अगन्धाभ्यः agandhābhyaḥ
Ablative अगन्धायाः agandhāyāḥ
अगन्धाभ्याम् agandhābhyām
अगन्धाभ्यः agandhābhyaḥ
Genitive अगन्धायाः agandhāyāḥ
अगन्धयोः agandhayoḥ
अगन्धानाम् agandhānām
Locative अगन्धायाम् agandhāyām
अगन्धयोः agandhayoḥ
अगन्धासु agandhāsu