Singular | Dual | Plural | |
Nominative |
अगन्धा
agandhā |
अगन्धे
agandhe |
अगन्धाः
agandhāḥ |
Vocative |
अगन्धे
agandhe |
अगन्धे
agandhe |
अगन्धाः
agandhāḥ |
Accusative |
अगन्धाम्
agandhām |
अगन्धे
agandhe |
अगन्धाः
agandhāḥ |
Instrumental |
अगन्धया
agandhayā |
अगन्धाभ्याम्
agandhābhyām |
अगन्धाभिः
agandhābhiḥ |
Dative |
अगन्धायै
agandhāyai |
अगन्धाभ्याम्
agandhābhyām |
अगन्धाभ्यः
agandhābhyaḥ |
Ablative |
अगन्धायाः
agandhāyāḥ |
अगन्धाभ्याम्
agandhābhyām |
अगन्धाभ्यः
agandhābhyaḥ |
Genitive |
अगन्धायाः
agandhāyāḥ |
अगन्धयोः
agandhayoḥ |
अगन्धानाम्
agandhānām |
Locative |
अगन्धायाम्
agandhāyām |
अगन्धयोः
agandhayoḥ |
अगन्धासु
agandhāsu |