Singular | Dual | Plural | |
Nominative |
धूर्णिः
dhūrṇiḥ |
धूर्णी
dhūrṇī |
धूर्णयः
dhūrṇayaḥ |
Vocative |
धूर्णे
dhūrṇe |
धूर्णी
dhūrṇī |
धूर्णयः
dhūrṇayaḥ |
Accusative |
धूर्णिम्
dhūrṇim |
धूर्णी
dhūrṇī |
धूर्णीः
dhūrṇīḥ |
Instrumental |
धूर्ण्या
dhūrṇyā |
धूर्णिभ्याम्
dhūrṇibhyām |
धूर्णिभिः
dhūrṇibhiḥ |
Dative |
धूर्णये
dhūrṇaye धूर्ण्यै dhūrṇyai |
धूर्णिभ्याम्
dhūrṇibhyām |
धूर्णिभ्यः
dhūrṇibhyaḥ |
Ablative |
धूर्णेः
dhūrṇeḥ धूर्ण्याः dhūrṇyāḥ |
धूर्णिभ्याम्
dhūrṇibhyām |
धूर्णिभ्यः
dhūrṇibhyaḥ |
Genitive |
धूर्णेः
dhūrṇeḥ धूर्ण्याः dhūrṇyāḥ |
धूर्ण्योः
dhūrṇyoḥ |
धूर्णीनाम्
dhūrṇīnām |
Locative |
धूर्णौ
dhūrṇau धूर्ण्याम् dhūrṇyām |
धूर्ण्योः
dhūrṇyoḥ |
धूर्णिषु
dhūrṇiṣu |