Sanskrit tools

Sanskrit declension


Declension of अगन्ध agandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगन्धम् agandham
अगन्धे agandhe
अगन्धानि agandhāni
Vocative अगन्ध agandha
अगन्धे agandhe
अगन्धानि agandhāni
Accusative अगन्धम् agandham
अगन्धे agandhe
अगन्धानि agandhāni
Instrumental अगन्धेन agandhena
अगन्धाभ्याम् agandhābhyām
अगन्धैः agandhaiḥ
Dative अगन्धाय agandhāya
अगन्धाभ्याम् agandhābhyām
अगन्धेभ्यः agandhebhyaḥ
Ablative अगन्धात् agandhāt
अगन्धाभ्याम् agandhābhyām
अगन्धेभ्यः agandhebhyaḥ
Genitive अगन्धस्य agandhasya
अगन्धयोः agandhayoḥ
अगन्धानाम् agandhānām
Locative अगन्धे agandhe
अगन्धयोः agandhayoḥ
अगन्धेषु agandheṣu