Singular | Dual | Plural | |
Nominative |
अगन्धम्
agandham |
अगन्धे
agandhe |
अगन्धानि
agandhāni |
Vocative |
अगन्ध
agandha |
अगन्धे
agandhe |
अगन्धानि
agandhāni |
Accusative |
अगन्धम्
agandham |
अगन्धे
agandhe |
अगन्धानि
agandhāni |
Instrumental |
अगन्धेन
agandhena |
अगन्धाभ्याम्
agandhābhyām |
अगन्धैः
agandhaiḥ |
Dative |
अगन्धाय
agandhāya |
अगन्धाभ्याम्
agandhābhyām |
अगन्धेभ्यः
agandhebhyaḥ |
Ablative |
अगन्धात्
agandhāt |
अगन्धाभ्याम्
agandhābhyām |
अगन्धेभ्यः
agandhebhyaḥ |
Genitive |
अगन्धस्य
agandhasya |
अगन्धयोः
agandhayoḥ |
अगन्धानाम्
agandhānām |
Locative |
अगन्धे
agandhe |
अगन्धयोः
agandhayoḥ |
अगन्धेषु
agandheṣu |