| Singular | Dual | Plural |
Nominative |
धृतातपत्रा
dhṛtātapatrā
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राः
dhṛtātapatrāḥ
|
Vocative |
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राः
dhṛtātapatrāḥ
|
Accusative |
धृतातपत्राम्
dhṛtātapatrām
|
धृतातपत्रे
dhṛtātapatre
|
धृतातपत्राः
dhṛtātapatrāḥ
|
Instrumental |
धृतातपत्रया
dhṛtātapatrayā
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्राभिः
dhṛtātapatrābhiḥ
|
Dative |
धृतातपत्रायै
dhṛtātapatrāyai
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्राभ्यः
dhṛtātapatrābhyaḥ
|
Ablative |
धृतातपत्रायाः
dhṛtātapatrāyāḥ
|
धृतातपत्राभ्याम्
dhṛtātapatrābhyām
|
धृतातपत्राभ्यः
dhṛtātapatrābhyaḥ
|
Genitive |
धृतातपत्रायाः
dhṛtātapatrāyāḥ
|
धृतातपत्रयोः
dhṛtātapatrayoḥ
|
धृतातपत्राणाम्
dhṛtātapatrāṇām
|
Locative |
धृतातपत्रायाम्
dhṛtātapatrāyām
|
धृतातपत्रयोः
dhṛtātapatrayoḥ
|
धृतातपत्रासु
dhṛtātapatrāsu
|