Singular | Dual | Plural | |
Nominative |
अगन्धसेवि
agandhasevi |
अगन्धसेविनी
agandhasevinī |
अगन्धसेवीनि
agandhasevīni |
Vocative |
अगन्धसेवि
agandhasevi अगन्धसेविन् agandhasevin |
अगन्धसेविनी
agandhasevinī |
अगन्धसेवीनि
agandhasevīni |
Accusative |
अगन्धसेवि
agandhasevi |
अगन्धसेविनी
agandhasevinī |
अगन्धसेवीनि
agandhasevīni |
Instrumental |
अगन्धसेविना
agandhasevinā |
अगन्धसेविभ्याम्
agandhasevibhyām |
अगन्धसेविभिः
agandhasevibhiḥ |
Dative |
अगन्धसेविने
agandhasevine |
अगन्धसेविभ्याम्
agandhasevibhyām |
अगन्धसेविभ्यः
agandhasevibhyaḥ |
Ablative |
अगन्धसेविनः
agandhasevinaḥ |
अगन्धसेविभ्याम्
agandhasevibhyām |
अगन्धसेविभ्यः
agandhasevibhyaḥ |
Genitive |
अगन्धसेविनः
agandhasevinaḥ |
अगन्धसेविनोः
agandhasevinoḥ |
अगन्धसेविनाम्
agandhasevinām |
Locative |
अगन्धसेविनि
agandhasevini |
अगन्धसेविनोः
agandhasevinoḥ |
अगन्धसेविषु
agandhaseviṣu |