Singular | Dual | Plural | |
Nominative |
अगन्धिः
agandhiḥ |
अगन्धी
agandhī |
अगन्धयः
agandhayaḥ |
Vocative |
अगन्धे
agandhe |
अगन्धी
agandhī |
अगन्धयः
agandhayaḥ |
Accusative |
अगन्धिम्
agandhim |
अगन्धी
agandhī |
अगन्धीन्
agandhīn |
Instrumental |
अगन्धिना
agandhinā |
अगन्धिभ्याम्
agandhibhyām |
अगन्धिभिः
agandhibhiḥ |
Dative |
अगन्धये
agandhaye |
अगन्धिभ्याम्
agandhibhyām |
अगन्धिभ्यः
agandhibhyaḥ |
Ablative |
अगन्धेः
agandheḥ |
अगन्धिभ्याम्
agandhibhyām |
अगन्धिभ्यः
agandhibhyaḥ |
Genitive |
अगन्धेः
agandheḥ |
अगन्ध्योः
agandhyoḥ |
अगन्धीनाम्
agandhīnām |
Locative |
अगन्धौ
agandhau |
अगन्ध्योः
agandhyoḥ |
अगन्धिषु
agandhiṣu |