| Singular | Dual | Plural |
Nominative |
नातिरूढः
nātirūḍhaḥ
|
नातिरूढौ
nātirūḍhau
|
नातिरूढाः
nātirūḍhāḥ
|
Vocative |
नातिरूढ
nātirūḍha
|
नातिरूढौ
nātirūḍhau
|
नातिरूढाः
nātirūḍhāḥ
|
Accusative |
नातिरूढम्
nātirūḍham
|
नातिरूढौ
nātirūḍhau
|
नातिरूढान्
nātirūḍhān
|
Instrumental |
नातिरूढेन
nātirūḍhena
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढैः
nātirūḍhaiḥ
|
Dative |
नातिरूढाय
nātirūḍhāya
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढेभ्यः
nātirūḍhebhyaḥ
|
Ablative |
नातिरूढात्
nātirūḍhāt
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढेभ्यः
nātirūḍhebhyaḥ
|
Genitive |
नातिरूढस्य
nātirūḍhasya
|
नातिरूढयोः
nātirūḍhayoḥ
|
नातिरूढानाम्
nātirūḍhānām
|
Locative |
नातिरूढे
nātirūḍhe
|
नातिरूढयोः
nātirūḍhayoḥ
|
नातिरूढेषु
nātirūḍheṣu
|