| Singular | Dual | Plural |
Nominative |
नातिरूढा
nātirūḍhā
|
नातिरूढे
nātirūḍhe
|
नातिरूढाः
nātirūḍhāḥ
|
Vocative |
नातिरूढे
nātirūḍhe
|
नातिरूढे
nātirūḍhe
|
नातिरूढाः
nātirūḍhāḥ
|
Accusative |
नातिरूढाम्
nātirūḍhām
|
नातिरूढे
nātirūḍhe
|
नातिरूढाः
nātirūḍhāḥ
|
Instrumental |
नातिरूढया
nātirūḍhayā
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढाभिः
nātirūḍhābhiḥ
|
Dative |
नातिरूढायै
nātirūḍhāyai
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढाभ्यः
nātirūḍhābhyaḥ
|
Ablative |
नातिरूढायाः
nātirūḍhāyāḥ
|
नातिरूढाभ्याम्
nātirūḍhābhyām
|
नातिरूढाभ्यः
nātirūḍhābhyaḥ
|
Genitive |
नातिरूढायाः
nātirūḍhāyāḥ
|
नातिरूढयोः
nātirūḍhayoḥ
|
नातिरूढानाम्
nātirūḍhānām
|
Locative |
नातिरूढायाम्
nātirūḍhāyām
|
नातिरूढयोः
nātirūḍhayoḥ
|
नातिरूढासु
nātirūḍhāsu
|