Sanskrit tools

Sanskrit declension


Declension of नगरन्ध्रकर nagarandhrakara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरन्ध्रकरः nagarandhrakaraḥ
नगरन्ध्रकरौ nagarandhrakarau
नगरन्ध्रकराः nagarandhrakarāḥ
Vocative नगरन्ध्रकर nagarandhrakara
नगरन्ध्रकरौ nagarandhrakarau
नगरन्ध्रकराः nagarandhrakarāḥ
Accusative नगरन्ध्रकरम् nagarandhrakaram
नगरन्ध्रकरौ nagarandhrakarau
नगरन्ध्रकरान् nagarandhrakarān
Instrumental नगरन्ध्रकरेण nagarandhrakareṇa
नगरन्ध्रकराभ्याम् nagarandhrakarābhyām
नगरन्ध्रकरैः nagarandhrakaraiḥ
Dative नगरन्ध्रकराय nagarandhrakarāya
नगरन्ध्रकराभ्याम् nagarandhrakarābhyām
नगरन्ध्रकरेभ्यः nagarandhrakarebhyaḥ
Ablative नगरन्ध्रकरात् nagarandhrakarāt
नगरन्ध्रकराभ्याम् nagarandhrakarābhyām
नगरन्ध्रकरेभ्यः nagarandhrakarebhyaḥ
Genitive नगरन्ध्रकरस्य nagarandhrakarasya
नगरन्ध्रकरयोः nagarandhrakarayoḥ
नगरन्ध्रकराणाम् nagarandhrakarāṇām
Locative नगरन्ध्रकरे nagarandhrakare
नगरन्ध्रकरयोः nagarandhrakarayoḥ
नगरन्ध्रकरेषु nagarandhrakareṣu