Sanskrit tools

Sanskrit declension


Declension of नगवत् nagavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नगवत् nagavat
नगवती nagavatī
नगवन्ति nagavanti
Vocative नगवत् nagavat
नगवती nagavatī
नगवन्ति nagavanti
Accusative नगवत् nagavat
नगवती nagavatī
नगवन्ति nagavanti
Instrumental नगवता nagavatā
नगवद्भ्याम् nagavadbhyām
नगवद्भिः nagavadbhiḥ
Dative नगवते nagavate
नगवद्भ्याम् nagavadbhyām
नगवद्भ्यः nagavadbhyaḥ
Ablative नगवतः nagavataḥ
नगवद्भ्याम् nagavadbhyām
नगवद्भ्यः nagavadbhyaḥ
Genitive नगवतः nagavataḥ
नगवतोः nagavatoḥ
नगवताम् nagavatām
Locative नगवति nagavati
नगवतोः nagavatoḥ
नगवत्सु nagavatsu