Singular | Dual | Plural | |
Nominative |
नगवत्
nagavat |
नगवती
nagavatī |
नगवन्ति
nagavanti |
Vocative |
नगवत्
nagavat |
नगवती
nagavatī |
नगवन्ति
nagavanti |
Accusative |
नगवत्
nagavat |
नगवती
nagavatī |
नगवन्ति
nagavanti |
Instrumental |
नगवता
nagavatā |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भिः
nagavadbhiḥ |
Dative |
नगवते
nagavate |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Ablative |
नगवतः
nagavataḥ |
नगवद्भ्याम्
nagavadbhyām |
नगवद्भ्यः
nagavadbhyaḥ |
Genitive |
नगवतः
nagavataḥ |
नगवतोः
nagavatoḥ |
नगवताम्
nagavatām |
Locative |
नगवति
nagavati |
नगवतोः
nagavatoḥ |
नगवत्सु
nagavatsu |