Sanskrit tools

Sanskrit declension


Declension of नगवृत्तिक nagavṛttika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगवृत्तिकः nagavṛttikaḥ
नगवृत्तिकौ nagavṛttikau
नगवृत्तिकाः nagavṛttikāḥ
Vocative नगवृत्तिक nagavṛttika
नगवृत्तिकौ nagavṛttikau
नगवृत्तिकाः nagavṛttikāḥ
Accusative नगवृत्तिकम् nagavṛttikam
नगवृत्तिकौ nagavṛttikau
नगवृत्तिकान् nagavṛttikān
Instrumental नगवृत्तिकेन nagavṛttikena
नगवृत्तिकाभ्याम् nagavṛttikābhyām
नगवृत्तिकैः nagavṛttikaiḥ
Dative नगवृत्तिकाय nagavṛttikāya
नगवृत्तिकाभ्याम् nagavṛttikābhyām
नगवृत्तिकेभ्यः nagavṛttikebhyaḥ
Ablative नगवृत्तिकात् nagavṛttikāt
नगवृत्तिकाभ्याम् nagavṛttikābhyām
नगवृत्तिकेभ्यः nagavṛttikebhyaḥ
Genitive नगवृत्तिकस्य nagavṛttikasya
नगवृत्तिकयोः nagavṛttikayoḥ
नगवृत्तिकानाम् nagavṛttikānām
Locative नगवृत्तिके nagavṛttike
नगवृत्तिकयोः nagavṛttikayoḥ
नगवृत्तिकेषु nagavṛttikeṣu