Sanskrit tools

Sanskrit declension


Declension of नगाधिराज nagādhirāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगाधिराजः nagādhirājaḥ
नगाधिराजौ nagādhirājau
नगाधिराजाः nagādhirājāḥ
Vocative नगाधिराज nagādhirāja
नगाधिराजौ nagādhirājau
नगाधिराजाः nagādhirājāḥ
Accusative नगाधिराजम् nagādhirājam
नगाधिराजौ nagādhirājau
नगाधिराजान् nagādhirājān
Instrumental नगाधिराजेन nagādhirājena
नगाधिराजाभ्याम् nagādhirājābhyām
नगाधिराजैः nagādhirājaiḥ
Dative नगाधिराजाय nagādhirājāya
नगाधिराजाभ्याम् nagādhirājābhyām
नगाधिराजेभ्यः nagādhirājebhyaḥ
Ablative नगाधिराजात् nagādhirājāt
नगाधिराजाभ्याम् nagādhirājābhyām
नगाधिराजेभ्यः nagādhirājebhyaḥ
Genitive नगाधिराजस्य nagādhirājasya
नगाधिराजयोः nagādhirājayoḥ
नगाधिराजानाम् nagādhirājānām
Locative नगाधिराजे nagādhirāje
नगाधिराजयोः nagādhirājayoḥ
नगाधिराजेषु nagādhirājeṣu