| Singular | Dual | Plural |
Nominative |
नगाधिराजः
nagādhirājaḥ
|
नगाधिराजौ
nagādhirājau
|
नगाधिराजाः
nagādhirājāḥ
|
Vocative |
नगाधिराज
nagādhirāja
|
नगाधिराजौ
nagādhirājau
|
नगाधिराजाः
nagādhirājāḥ
|
Accusative |
नगाधिराजम्
nagādhirājam
|
नगाधिराजौ
nagādhirājau
|
नगाधिराजान्
nagādhirājān
|
Instrumental |
नगाधिराजेन
nagādhirājena
|
नगाधिराजाभ्याम्
nagādhirājābhyām
|
नगाधिराजैः
nagādhirājaiḥ
|
Dative |
नगाधिराजाय
nagādhirājāya
|
नगाधिराजाभ्याम्
nagādhirājābhyām
|
नगाधिराजेभ्यः
nagādhirājebhyaḥ
|
Ablative |
नगाधिराजात्
nagādhirājāt
|
नगाधिराजाभ्याम्
nagādhirājābhyām
|
नगाधिराजेभ्यः
nagādhirājebhyaḥ
|
Genitive |
नगाधिराजस्य
nagādhirājasya
|
नगाधिराजयोः
nagādhirājayoḥ
|
नगाधिराजानाम्
nagādhirājānām
|
Locative |
नगाधिराजे
nagādhirāje
|
नगाधिराजयोः
nagādhirājayoḥ
|
नगाधिराजेषु
nagādhirājeṣu
|