Sanskrit tools

Sanskrit declension


Declension of नगेन्द्र nagendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगेन्द्रः nagendraḥ
नगेन्द्रौ nagendrau
नगेन्द्राः nagendrāḥ
Vocative नगेन्द्र nagendra
नगेन्द्रौ nagendrau
नगेन्द्राः nagendrāḥ
Accusative नगेन्द्रम् nagendram
नगेन्द्रौ nagendrau
नगेन्द्रान् nagendrān
Instrumental नगेन्द्रेण nagendreṇa
नगेन्द्राभ्याम् nagendrābhyām
नगेन्द्रैः nagendraiḥ
Dative नगेन्द्राय nagendrāya
नगेन्द्राभ्याम् nagendrābhyām
नगेन्द्रेभ्यः nagendrebhyaḥ
Ablative नगेन्द्रात् nagendrāt
नगेन्द्राभ्याम् nagendrābhyām
नगेन्द्रेभ्यः nagendrebhyaḥ
Genitive नगेन्द्रस्य nagendrasya
नगेन्द्रयोः nagendrayoḥ
नगेन्द्राणाम् nagendrāṇām
Locative नगेन्द्रे nagendre
नगेन्द्रयोः nagendrayoḥ
नगेन्द्रेषु nagendreṣu