Sanskrit tools

Sanskrit declension


Declension of नगेश्वर nageśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगेश्वरः nageśvaraḥ
नगेश्वरौ nageśvarau
नगेश्वराः nageśvarāḥ
Vocative नगेश्वर nageśvara
नगेश्वरौ nageśvarau
नगेश्वराः nageśvarāḥ
Accusative नगेश्वरम् nageśvaram
नगेश्वरौ nageśvarau
नगेश्वरान् nageśvarān
Instrumental नगेश्वरेण nageśvareṇa
नगेश्वराभ्याम् nageśvarābhyām
नगेश्वरैः nageśvaraiḥ
Dative नगेश्वराय nageśvarāya
नगेश्वराभ्याम् nageśvarābhyām
नगेश्वरेभ्यः nageśvarebhyaḥ
Ablative नगेश्वरात् nageśvarāt
नगेश्वराभ्याम् nageśvarābhyām
नगेश्वरेभ्यः nageśvarebhyaḥ
Genitive नगेश्वरस्य nageśvarasya
नगेश्वरयोः nageśvarayoḥ
नगेश्वराणाम् nageśvarāṇām
Locative नगेश्वरे nageśvare
नगेश्वरयोः nageśvarayoḥ
नगेश्वरेषु nageśvareṣu