Sanskrit tools

Sanskrit declension


Declension of नगोत्सङ्ग nagotsaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगोत्सङ्गः nagotsaṅgaḥ
नगोत्सङ्गौ nagotsaṅgau
नगोत्सङ्गाः nagotsaṅgāḥ
Vocative नगोत्सङ्ग nagotsaṅga
नगोत्सङ्गौ nagotsaṅgau
नगोत्सङ्गाः nagotsaṅgāḥ
Accusative नगोत्सङ्गम् nagotsaṅgam
नगोत्सङ्गौ nagotsaṅgau
नगोत्सङ्गान् nagotsaṅgān
Instrumental नगोत्सङ्गेन nagotsaṅgena
नगोत्सङ्गाभ्याम् nagotsaṅgābhyām
नगोत्सङ्गैः nagotsaṅgaiḥ
Dative नगोत्सङ्गाय nagotsaṅgāya
नगोत्सङ्गाभ्याम् nagotsaṅgābhyām
नगोत्सङ्गेभ्यः nagotsaṅgebhyaḥ
Ablative नगोत्सङ्गात् nagotsaṅgāt
नगोत्सङ्गाभ्याम् nagotsaṅgābhyām
नगोत्सङ्गेभ्यः nagotsaṅgebhyaḥ
Genitive नगोत्सङ्गस्य nagotsaṅgasya
नगोत्सङ्गयोः nagotsaṅgayoḥ
नगोत्सङ्गानाम् nagotsaṅgānām
Locative नगोत्सङ्गे nagotsaṅge
नगोत्सङ्गयोः nagotsaṅgayoḥ
नगोत्सङ्गेषु nagotsaṅgeṣu