Sanskrit tools

Sanskrit declension


Declension of नगरकाक nagarakāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरकाकः nagarakākaḥ
नगरकाकौ nagarakākau
नगरकाकाः nagarakākāḥ
Vocative नगरकाक nagarakāka
नगरकाकौ nagarakākau
नगरकाकाः nagarakākāḥ
Accusative नगरकाकम् nagarakākam
नगरकाकौ nagarakākau
नगरकाकान् nagarakākān
Instrumental नगरकाकेण nagarakākeṇa
नगरकाकाभ्याम् nagarakākābhyām
नगरकाकैः nagarakākaiḥ
Dative नगरकाकाय nagarakākāya
नगरकाकाभ्याम् nagarakākābhyām
नगरकाकेभ्यः nagarakākebhyaḥ
Ablative नगरकाकात् nagarakākāt
नगरकाकाभ्याम् nagarakākābhyām
नगरकाकेभ्यः nagarakākebhyaḥ
Genitive नगरकाकस्य nagarakākasya
नगरकाकयोः nagarakākayoḥ
नगरकाकाणाम् nagarakākāṇām
Locative नगरकाके nagarakāke
नगरकाकयोः nagarakākayoḥ
नगरकाकेषु nagarakākeṣu