| Singular | Dual | Plural |
Nominative |
नगरचतुष्पथम्
nagaracatuṣpatham
|
नगरचतुष्पथे
nagaracatuṣpathe
|
नगरचतुष्पथानि
nagaracatuṣpathāni
|
Vocative |
नगरचतुष्पथ
nagaracatuṣpatha
|
नगरचतुष्पथे
nagaracatuṣpathe
|
नगरचतुष्पथानि
nagaracatuṣpathāni
|
Accusative |
नगरचतुष्पथम्
nagaracatuṣpatham
|
नगरचतुष्पथे
nagaracatuṣpathe
|
नगरचतुष्पथानि
nagaracatuṣpathāni
|
Instrumental |
नगरचतुष्पथेन
nagaracatuṣpathena
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथैः
nagaracatuṣpathaiḥ
|
Dative |
नगरचतुष्पथाय
nagaracatuṣpathāya
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथेभ्यः
nagaracatuṣpathebhyaḥ
|
Ablative |
नगरचतुष्पथात्
nagaracatuṣpathāt
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथेभ्यः
nagaracatuṣpathebhyaḥ
|
Genitive |
नगरचतुष्पथस्य
nagaracatuṣpathasya
|
नगरचतुष्पथयोः
nagaracatuṣpathayoḥ
|
नगरचतुष्पथानाम्
nagaracatuṣpathānām
|
Locative |
नगरचतुष्पथे
nagaracatuṣpathe
|
नगरचतुष्पथयोः
nagaracatuṣpathayoḥ
|
नगरचतुष्पथेषु
nagaracatuṣpatheṣu
|