Sanskrit tools

Sanskrit declension


Declension of नगरजन nagarajana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरजनः nagarajanaḥ
नगरजनौ nagarajanau
नगरजनाः nagarajanāḥ
Vocative नगरजन nagarajana
नगरजनौ nagarajanau
नगरजनाः nagarajanāḥ
Accusative नगरजनम् nagarajanam
नगरजनौ nagarajanau
नगरजनान् nagarajanān
Instrumental नगरजनेन nagarajanena
नगरजनाभ्याम् nagarajanābhyām
नगरजनैः nagarajanaiḥ
Dative नगरजनाय nagarajanāya
नगरजनाभ्याम् nagarajanābhyām
नगरजनेभ्यः nagarajanebhyaḥ
Ablative नगरजनात् nagarajanāt
नगरजनाभ्याम् nagarajanābhyām
नगरजनेभ्यः nagarajanebhyaḥ
Genitive नगरजनस्य nagarajanasya
नगरजनयोः nagarajanayoḥ
नगरजनानाम् nagarajanānām
Locative नगरजने nagarajane
नगरजनयोः nagarajanayoḥ
नगरजनेषु nagarajaneṣu