| Singular | Dual | Plural |
Nominative |
नगरप्रदक्षिणा
nagarapradakṣiṇā
|
नगरप्रदक्षिणे
nagarapradakṣiṇe
|
नगरप्रदक्षिणाः
nagarapradakṣiṇāḥ
|
Vocative |
नगरप्रदक्षिणे
nagarapradakṣiṇe
|
नगरप्रदक्षिणे
nagarapradakṣiṇe
|
नगरप्रदक्षिणाः
nagarapradakṣiṇāḥ
|
Accusative |
नगरप्रदक्षिणाम्
nagarapradakṣiṇām
|
नगरप्रदक्षिणे
nagarapradakṣiṇe
|
नगरप्रदक्षिणाः
nagarapradakṣiṇāḥ
|
Instrumental |
नगरप्रदक्षिणया
nagarapradakṣiṇayā
|
नगरप्रदक्षिणाभ्याम्
nagarapradakṣiṇābhyām
|
नगरप्रदक्षिणाभिः
nagarapradakṣiṇābhiḥ
|
Dative |
नगरप्रदक्षिणायै
nagarapradakṣiṇāyai
|
नगरप्रदक्षिणाभ्याम्
nagarapradakṣiṇābhyām
|
नगरप्रदक्षिणाभ्यः
nagarapradakṣiṇābhyaḥ
|
Ablative |
नगरप्रदक्षिणायाः
nagarapradakṣiṇāyāḥ
|
नगरप्रदक्षिणाभ्याम्
nagarapradakṣiṇābhyām
|
नगरप्रदक्षिणाभ्यः
nagarapradakṣiṇābhyaḥ
|
Genitive |
नगरप्रदक्षिणायाः
nagarapradakṣiṇāyāḥ
|
नगरप्रदक्षिणयोः
nagarapradakṣiṇayoḥ
|
नगरप्रदक्षिणानाम्
nagarapradakṣiṇānām
|
Locative |
नगरप्रदक्षिणायाम्
nagarapradakṣiṇāyām
|
नगरप्रदक्षिणयोः
nagarapradakṣiṇayoḥ
|
नगरप्रदक्षिणासु
nagarapradakṣiṇāsu
|