Sanskrit tools

Sanskrit declension


Declension of नगरप्रदक्षिणा nagarapradakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरप्रदक्षिणा nagarapradakṣiṇā
नगरप्रदक्षिणे nagarapradakṣiṇe
नगरप्रदक्षिणाः nagarapradakṣiṇāḥ
Vocative नगरप्रदक्षिणे nagarapradakṣiṇe
नगरप्रदक्षिणे nagarapradakṣiṇe
नगरप्रदक्षिणाः nagarapradakṣiṇāḥ
Accusative नगरप्रदक्षिणाम् nagarapradakṣiṇām
नगरप्रदक्षिणे nagarapradakṣiṇe
नगरप्रदक्षिणाः nagarapradakṣiṇāḥ
Instrumental नगरप्रदक्षिणया nagarapradakṣiṇayā
नगरप्रदक्षिणाभ्याम् nagarapradakṣiṇābhyām
नगरप्रदक्षिणाभिः nagarapradakṣiṇābhiḥ
Dative नगरप्रदक्षिणायै nagarapradakṣiṇāyai
नगरप्रदक्षिणाभ्याम् nagarapradakṣiṇābhyām
नगरप्रदक्षिणाभ्यः nagarapradakṣiṇābhyaḥ
Ablative नगरप्रदक्षिणायाः nagarapradakṣiṇāyāḥ
नगरप्रदक्षिणाभ्याम् nagarapradakṣiṇābhyām
नगरप्रदक्षिणाभ्यः nagarapradakṣiṇābhyaḥ
Genitive नगरप्रदक्षिणायाः nagarapradakṣiṇāyāḥ
नगरप्रदक्षिणयोः nagarapradakṣiṇayoḥ
नगरप्रदक्षिणानाम् nagarapradakṣiṇānām
Locative नगरप्रदक्षिणायाम् nagarapradakṣiṇāyām
नगरप्रदक्षिणयोः nagarapradakṣiṇayoḥ
नगरप्रदक्षिणासु nagarapradakṣiṇāsu