| Singular | Dual | Plural |
Nominative |
नगरप्रान्तः
nagaraprāntaḥ
|
नगरप्रान्तौ
nagaraprāntau
|
नगरप्रान्ताः
nagaraprāntāḥ
|
Vocative |
नगरप्रान्त
nagaraprānta
|
नगरप्रान्तौ
nagaraprāntau
|
नगरप्रान्ताः
nagaraprāntāḥ
|
Accusative |
नगरप्रान्तम्
nagaraprāntam
|
नगरप्रान्तौ
nagaraprāntau
|
नगरप्रान्तान्
nagaraprāntān
|
Instrumental |
नगरप्रान्तेन
nagaraprāntena
|
नगरप्रान्ताभ्याम्
nagaraprāntābhyām
|
नगरप्रान्तैः
nagaraprāntaiḥ
|
Dative |
नगरप्रान्ताय
nagaraprāntāya
|
नगरप्रान्ताभ्याम्
nagaraprāntābhyām
|
नगरप्रान्तेभ्यः
nagaraprāntebhyaḥ
|
Ablative |
नगरप्रान्तात्
nagaraprāntāt
|
नगरप्रान्ताभ्याम्
nagaraprāntābhyām
|
नगरप्रान्तेभ्यः
nagaraprāntebhyaḥ
|
Genitive |
नगरप्रान्तस्य
nagaraprāntasya
|
नगरप्रान्तयोः
nagaraprāntayoḥ
|
नगरप्रान्तानाम्
nagaraprāntānām
|
Locative |
नगरप्रान्ते
nagaraprānte
|
नगरप्रान्तयोः
nagaraprāntayoḥ
|
नगरप्रान्तेषु
nagaraprānteṣu
|