| Singular | Dual | Plural |
Nominative |
नगरबाह्यम्
nagarabāhyam
|
नगरबाह्ये
nagarabāhye
|
नगरबाह्याणि
nagarabāhyāṇi
|
Vocative |
नगरबाह्य
nagarabāhya
|
नगरबाह्ये
nagarabāhye
|
नगरबाह्याणि
nagarabāhyāṇi
|
Accusative |
नगरबाह्यम्
nagarabāhyam
|
नगरबाह्ये
nagarabāhye
|
नगरबाह्याणि
nagarabāhyāṇi
|
Instrumental |
नगरबाह्येण
nagarabāhyeṇa
|
नगरबाह्याभ्याम्
nagarabāhyābhyām
|
नगरबाह्यैः
nagarabāhyaiḥ
|
Dative |
नगरबाह्याय
nagarabāhyāya
|
नगरबाह्याभ्याम्
nagarabāhyābhyām
|
नगरबाह्येभ्यः
nagarabāhyebhyaḥ
|
Ablative |
नगरबाह्यात्
nagarabāhyāt
|
नगरबाह्याभ्याम्
nagarabāhyābhyām
|
नगरबाह्येभ्यः
nagarabāhyebhyaḥ
|
Genitive |
नगरबाह्यस्य
nagarabāhyasya
|
नगरबाह्ययोः
nagarabāhyayoḥ
|
नगरबाह्याणाम्
nagarabāhyāṇām
|
Locative |
नगरबाह्ये
nagarabāhye
|
नगरबाह्ययोः
nagarabāhyayoḥ
|
नगरबाह्येषु
nagarabāhyeṣu
|