| Singular | Dual | Plural |
Nominative |
नगरमण्डना
nagaramaṇḍanā
|
नगरमण्डने
nagaramaṇḍane
|
नगरमण्डनाः
nagaramaṇḍanāḥ
|
Vocative |
नगरमण्डने
nagaramaṇḍane
|
नगरमण्डने
nagaramaṇḍane
|
नगरमण्डनाः
nagaramaṇḍanāḥ
|
Accusative |
नगरमण्डनाम्
nagaramaṇḍanām
|
नगरमण्डने
nagaramaṇḍane
|
नगरमण्डनाः
nagaramaṇḍanāḥ
|
Instrumental |
नगरमण्डनया
nagaramaṇḍanayā
|
नगरमण्डनाभ्याम्
nagaramaṇḍanābhyām
|
नगरमण्डनाभिः
nagaramaṇḍanābhiḥ
|
Dative |
नगरमण्डनायै
nagaramaṇḍanāyai
|
नगरमण्डनाभ्याम्
nagaramaṇḍanābhyām
|
नगरमण्डनाभ्यः
nagaramaṇḍanābhyaḥ
|
Ablative |
नगरमण्डनायाः
nagaramaṇḍanāyāḥ
|
नगरमण्डनाभ्याम्
nagaramaṇḍanābhyām
|
नगरमण्डनाभ्यः
nagaramaṇḍanābhyaḥ
|
Genitive |
नगरमण्डनायाः
nagaramaṇḍanāyāḥ
|
नगरमण्डनयोः
nagaramaṇḍanayoḥ
|
नगरमण्डनानाम्
nagaramaṇḍanānām
|
Locative |
नगरमण्डनायाम्
nagaramaṇḍanāyām
|
नगरमण्डनयोः
nagaramaṇḍanayoḥ
|
नगरमण्डनासु
nagaramaṇḍanāsu
|