Sanskrit tools

Sanskrit declension


Declension of नगरवृद्ध nagaravṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरवृद्धः nagaravṛddhaḥ
नगरवृद्धौ nagaravṛddhau
नगरवृद्धाः nagaravṛddhāḥ
Vocative नगरवृद्ध nagaravṛddha
नगरवृद्धौ nagaravṛddhau
नगरवृद्धाः nagaravṛddhāḥ
Accusative नगरवृद्धम् nagaravṛddham
नगरवृद्धौ nagaravṛddhau
नगरवृद्धान् nagaravṛddhān
Instrumental नगरवृद्धेन nagaravṛddhena
नगरवृद्धाभ्याम् nagaravṛddhābhyām
नगरवृद्धैः nagaravṛddhaiḥ
Dative नगरवृद्धाय nagaravṛddhāya
नगरवृद्धाभ्याम् nagaravṛddhābhyām
नगरवृद्धेभ्यः nagaravṛddhebhyaḥ
Ablative नगरवृद्धात् nagaravṛddhāt
नगरवृद्धाभ्याम् nagaravṛddhābhyām
नगरवृद्धेभ्यः nagaravṛddhebhyaḥ
Genitive नगरवृद्धस्य nagaravṛddhasya
नगरवृद्धयोः nagaravṛddhayoḥ
नगरवृद्धानाम् nagaravṛddhānām
Locative नगरवृद्धे nagaravṛddhe
नगरवृद्धयोः nagaravṛddhayoḥ
नगरवृद्धेषु nagaravṛddheṣu