| Singular | Dual | Plural |
Nominative |
नगरवृद्धः
nagaravṛddhaḥ
|
नगरवृद्धौ
nagaravṛddhau
|
नगरवृद्धाः
nagaravṛddhāḥ
|
Vocative |
नगरवृद्ध
nagaravṛddha
|
नगरवृद्धौ
nagaravṛddhau
|
नगरवृद्धाः
nagaravṛddhāḥ
|
Accusative |
नगरवृद्धम्
nagaravṛddham
|
नगरवृद्धौ
nagaravṛddhau
|
नगरवृद्धान्
nagaravṛddhān
|
Instrumental |
नगरवृद्धेन
nagaravṛddhena
|
नगरवृद्धाभ्याम्
nagaravṛddhābhyām
|
नगरवृद्धैः
nagaravṛddhaiḥ
|
Dative |
नगरवृद्धाय
nagaravṛddhāya
|
नगरवृद्धाभ्याम्
nagaravṛddhābhyām
|
नगरवृद्धेभ्यः
nagaravṛddhebhyaḥ
|
Ablative |
नगरवृद्धात्
nagaravṛddhāt
|
नगरवृद्धाभ्याम्
nagaravṛddhābhyām
|
नगरवृद्धेभ्यः
nagaravṛddhebhyaḥ
|
Genitive |
नगरवृद्धस्य
nagaravṛddhasya
|
नगरवृद्धयोः
nagaravṛddhayoḥ
|
नगरवृद्धानाम्
nagaravṛddhānām
|
Locative |
नगरवृद्धे
nagaravṛddhe
|
नगरवृद्धयोः
nagaravṛddhayoḥ
|
नगरवृद्धेषु
nagaravṛddheṣu
|