Sanskrit tools

Sanskrit declension


Declension of नगरसम्मिता nagarasammitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरसम्मिता nagarasammitā
नगरसम्मिते nagarasammite
नगरसम्मिताः nagarasammitāḥ
Vocative नगरसम्मिते nagarasammite
नगरसम्मिते nagarasammite
नगरसम्मिताः nagarasammitāḥ
Accusative नगरसम्मिताम् nagarasammitām
नगरसम्मिते nagarasammite
नगरसम्मिताः nagarasammitāḥ
Instrumental नगरसम्मितया nagarasammitayā
नगरसम्मिताभ्याम् nagarasammitābhyām
नगरसम्मिताभिः nagarasammitābhiḥ
Dative नगरसम्मितायै nagarasammitāyai
नगरसम्मिताभ्याम् nagarasammitābhyām
नगरसम्मिताभ्यः nagarasammitābhyaḥ
Ablative नगरसम्मितायाः nagarasammitāyāḥ
नगरसम्मिताभ्याम् nagarasammitābhyām
नगरसम्मिताभ्यः nagarasammitābhyaḥ
Genitive नगरसम्मितायाः nagarasammitāyāḥ
नगरसम्मितयोः nagarasammitayoḥ
नगरसम्मितानाम् nagarasammitānām
Locative नगरसम्मितायाम् nagarasammitāyām
नगरसम्मितयोः nagarasammitayoḥ
नगरसम्मितासु nagarasammitāsu