Sanskrit tools

Sanskrit declension


Declension of नगरस्थ nagarastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरस्थः nagarasthaḥ
नगरस्थौ nagarasthau
नगरस्थाः nagarasthāḥ
Vocative नगरस्थ nagarastha
नगरस्थौ nagarasthau
नगरस्थाः nagarasthāḥ
Accusative नगरस्थम् nagarastham
नगरस्थौ nagarasthau
नगरस्थान् nagarasthān
Instrumental नगरस्थेन nagarasthena
नगरस्थाभ्याम् nagarasthābhyām
नगरस्थैः nagarasthaiḥ
Dative नगरस्थाय nagarasthāya
नगरस्थाभ्याम् nagarasthābhyām
नगरस्थेभ्यः nagarasthebhyaḥ
Ablative नगरस्थात् nagarasthāt
नगरस्थाभ्याम् nagarasthābhyām
नगरस्थेभ्यः nagarasthebhyaḥ
Genitive नगरस्थस्य nagarasthasya
नगरस्थयोः nagarasthayoḥ
नगरस्थानाम् nagarasthānām
Locative नगरस्थे nagarasthe
नगरस्थयोः nagarasthayoḥ
नगरस्थेषु nagarastheṣu