| Singular | Dual | Plural |
Nominative |
नगरस्थः
nagarasthaḥ
|
नगरस्थौ
nagarasthau
|
नगरस्थाः
nagarasthāḥ
|
Vocative |
नगरस्थ
nagarastha
|
नगरस्थौ
nagarasthau
|
नगरस्थाः
nagarasthāḥ
|
Accusative |
नगरस्थम्
nagarastham
|
नगरस्थौ
nagarasthau
|
नगरस्थान्
nagarasthān
|
Instrumental |
नगरस्थेन
nagarasthena
|
नगरस्थाभ्याम्
nagarasthābhyām
|
नगरस्थैः
nagarasthaiḥ
|
Dative |
नगरस्थाय
nagarasthāya
|
नगरस्थाभ्याम्
nagarasthābhyām
|
नगरस्थेभ्यः
nagarasthebhyaḥ
|
Ablative |
नगरस्थात्
nagarasthāt
|
नगरस्थाभ्याम्
nagarasthābhyām
|
नगरस्थेभ्यः
nagarasthebhyaḥ
|
Genitive |
नगरस्थस्य
nagarasthasya
|
नगरस्थयोः
nagarasthayoḥ
|
नगरस्थानाम्
nagarasthānām
|
Locative |
नगरस्थे
nagarasthe
|
नगरस्थयोः
nagarasthayoḥ
|
नगरस्थेषु
nagarastheṣu
|