| Singular | Dual | Plural |
Nominative |
नगराध्यक्षः
nagarādhyakṣaḥ
|
नगराध्यक्षौ
nagarādhyakṣau
|
नगराध्यक्षाः
nagarādhyakṣāḥ
|
Vocative |
नगराध्यक्ष
nagarādhyakṣa
|
नगराध्यक्षौ
nagarādhyakṣau
|
नगराध्यक्षाः
nagarādhyakṣāḥ
|
Accusative |
नगराध्यक्षम्
nagarādhyakṣam
|
नगराध्यक्षौ
nagarādhyakṣau
|
नगराध्यक्षान्
nagarādhyakṣān
|
Instrumental |
नगराध्यक्षेण
nagarādhyakṣeṇa
|
नगराध्यक्षाभ्याम्
nagarādhyakṣābhyām
|
नगराध्यक्षैः
nagarādhyakṣaiḥ
|
Dative |
नगराध्यक्षाय
nagarādhyakṣāya
|
नगराध्यक्षाभ्याम्
nagarādhyakṣābhyām
|
नगराध्यक्षेभ्यः
nagarādhyakṣebhyaḥ
|
Ablative |
नगराध्यक्षात्
nagarādhyakṣāt
|
नगराध्यक्षाभ्याम्
nagarādhyakṣābhyām
|
नगराध्यक्षेभ्यः
nagarādhyakṣebhyaḥ
|
Genitive |
नगराध्यक्षस्य
nagarādhyakṣasya
|
नगराध्यक्षयोः
nagarādhyakṣayoḥ
|
नगराध्यक्षाणाम्
nagarādhyakṣāṇām
|
Locative |
नगराध्यक्षे
nagarādhyakṣe
|
नगराध्यक्षयोः
nagarādhyakṣayoḥ
|
नगराध्यक्षेषु
nagarādhyakṣeṣu
|