Sanskrit tools

Sanskrit declension


Declension of नगराध्यक्ष nagarādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगराध्यक्षः nagarādhyakṣaḥ
नगराध्यक्षौ nagarādhyakṣau
नगराध्यक्षाः nagarādhyakṣāḥ
Vocative नगराध्यक्ष nagarādhyakṣa
नगराध्यक्षौ nagarādhyakṣau
नगराध्यक्षाः nagarādhyakṣāḥ
Accusative नगराध्यक्षम् nagarādhyakṣam
नगराध्यक्षौ nagarādhyakṣau
नगराध्यक्षान् nagarādhyakṣān
Instrumental नगराध्यक्षेण nagarādhyakṣeṇa
नगराध्यक्षाभ्याम् nagarādhyakṣābhyām
नगराध्यक्षैः nagarādhyakṣaiḥ
Dative नगराध्यक्षाय nagarādhyakṣāya
नगराध्यक्षाभ्याम् nagarādhyakṣābhyām
नगराध्यक्षेभ्यः nagarādhyakṣebhyaḥ
Ablative नगराध्यक्षात् nagarādhyakṣāt
नगराध्यक्षाभ्याम् nagarādhyakṣābhyām
नगराध्यक्षेभ्यः nagarādhyakṣebhyaḥ
Genitive नगराध्यक्षस्य nagarādhyakṣasya
नगराध्यक्षयोः nagarādhyakṣayoḥ
नगराध्यक्षाणाम् nagarādhyakṣāṇām
Locative नगराध्यक्षे nagarādhyakṣe
नगराध्यक्षयोः nagarādhyakṣayoḥ
नगराध्यक्षेषु nagarādhyakṣeṣu