Singular | Dual | Plural | |
Nominative |
नगरौषधिः
nagarauṣadhiḥ |
नगरौषधी
nagarauṣadhī |
नगरौषधयः
nagarauṣadhayaḥ |
Vocative |
नगरौषधे
nagarauṣadhe |
नगरौषधी
nagarauṣadhī |
नगरौषधयः
nagarauṣadhayaḥ |
Accusative |
नगरौषधिम्
nagarauṣadhim |
नगरौषधी
nagarauṣadhī |
नगरौषधीः
nagarauṣadhīḥ |
Instrumental |
नगरौषध्या
nagarauṣadhyā |
नगरौषधिभ्याम्
nagarauṣadhibhyām |
नगरौषधिभिः
nagarauṣadhibhiḥ |
Dative |
नगरौषधये
nagarauṣadhaye नगरौषध्यै nagarauṣadhyai |
नगरौषधिभ्याम्
nagarauṣadhibhyām |
नगरौषधिभ्यः
nagarauṣadhibhyaḥ |
Ablative |
नगरौषधेः
nagarauṣadheḥ नगरौषध्याः nagarauṣadhyāḥ |
नगरौषधिभ्याम्
nagarauṣadhibhyām |
नगरौषधिभ्यः
nagarauṣadhibhyaḥ |
Genitive |
नगरौषधेः
nagarauṣadheḥ नगरौषध्याः nagarauṣadhyāḥ |
नगरौषध्योः
nagarauṣadhyoḥ |
नगरौषधीनाम्
nagarauṣadhīnām |
Locative |
नगरौषधौ
nagarauṣadhau नगरौषध्याम् nagarauṣadhyām |
नगरौषध्योः
nagarauṣadhyoḥ |
नगरौषधिषु
nagarauṣadhiṣu |