| Singular | Dual | Plural |
Nominative |
नगर्यन्नम्
nagaryannam
|
नगर्यन्ने
nagaryanne
|
नगर्यन्नानि
nagaryannāni
|
Vocative |
नगर्यन्न
nagaryanna
|
नगर्यन्ने
nagaryanne
|
नगर्यन्नानि
nagaryannāni
|
Accusative |
नगर्यन्नम्
nagaryannam
|
नगर्यन्ने
nagaryanne
|
नगर्यन्नानि
nagaryannāni
|
Instrumental |
नगर्यन्नेन
nagaryannena
|
नगर्यन्नाभ्याम्
nagaryannābhyām
|
नगर्यन्नैः
nagaryannaiḥ
|
Dative |
नगर्यन्नाय
nagaryannāya
|
नगर्यन्नाभ्याम्
nagaryannābhyām
|
नगर्यन्नेभ्यः
nagaryannebhyaḥ
|
Ablative |
नगर्यन्नात्
nagaryannāt
|
नगर्यन्नाभ्याम्
nagaryannābhyām
|
नगर्यन्नेभ्यः
nagaryannebhyaḥ
|
Genitive |
नगर्यन्नस्य
nagaryannasya
|
नगर्यन्नयोः
nagaryannayoḥ
|
नगर्यन्नानाम्
nagaryannānām
|
Locative |
नगर्यन्ने
nagaryanne
|
नगर्यन्नयोः
nagaryannayoḥ
|
नगर्यन्नेषु
nagaryanneṣu
|