Sanskrit tools

Sanskrit declension


Declension of नगर्यन्न nagaryanna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगर्यन्नम् nagaryannam
नगर्यन्ने nagaryanne
नगर्यन्नानि nagaryannāni
Vocative नगर्यन्न nagaryanna
नगर्यन्ने nagaryanne
नगर्यन्नानि nagaryannāni
Accusative नगर्यन्नम् nagaryannam
नगर्यन्ने nagaryanne
नगर्यन्नानि nagaryannāni
Instrumental नगर्यन्नेन nagaryannena
नगर्यन्नाभ्याम् nagaryannābhyām
नगर्यन्नैः nagaryannaiḥ
Dative नगर्यन्नाय nagaryannāya
नगर्यन्नाभ्याम् nagaryannābhyām
नगर्यन्नेभ्यः nagaryannebhyaḥ
Ablative नगर्यन्नात् nagaryannāt
नगर्यन्नाभ्याम् nagaryannābhyām
नगर्यन्नेभ्यः nagaryannebhyaḥ
Genitive नगर्यन्नस्य nagaryannasya
नगर्यन्नयोः nagaryannayoḥ
नगर्यन्नानाम् nagaryannānām
Locative नगर्यन्ने nagaryanne
नगर्यन्नयोः nagaryannayoḥ
नगर्यन्नेषु nagaryanneṣu