Sanskrit tools

Sanskrit declension


Declension of नगरीरक्षिन् nagarīrakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative नगरीरक्षी nagarīrakṣī
नगरीरक्षिणौ nagarīrakṣiṇau
नगरीरक्षिणः nagarīrakṣiṇaḥ
Vocative नगरीरक्षिन् nagarīrakṣin
नगरीरक्षिणौ nagarīrakṣiṇau
नगरीरक्षिणः nagarīrakṣiṇaḥ
Accusative नगरीरक्षिणम् nagarīrakṣiṇam
नगरीरक्षिणौ nagarīrakṣiṇau
नगरीरक्षिणः nagarīrakṣiṇaḥ
Instrumental नगरीरक्षिणा nagarīrakṣiṇā
नगरीरक्षिभ्याम् nagarīrakṣibhyām
नगरीरक्षिभिः nagarīrakṣibhiḥ
Dative नगरीरक्षिणे nagarīrakṣiṇe
नगरीरक्षिभ्याम् nagarīrakṣibhyām
नगरीरक्षिभ्यः nagarīrakṣibhyaḥ
Ablative नगरीरक्षिणः nagarīrakṣiṇaḥ
नगरीरक्षिभ्याम् nagarīrakṣibhyām
नगरीरक्षिभ्यः nagarīrakṣibhyaḥ
Genitive नगरीरक्षिणः nagarīrakṣiṇaḥ
नगरीरक्षिणोः nagarīrakṣiṇoḥ
नगरीरक्षिणम् nagarīrakṣiṇam
Locative नगरीरक्षिणि nagarīrakṣiṇi
नगरीरक्षिणोः nagarīrakṣiṇoḥ
नगरीरक्षिषु nagarīrakṣiṣu