| Singular | Dual | Plural |
Nominative |
नगरीरक्षी
nagarīrakṣī
|
नगरीरक्षिणौ
nagarīrakṣiṇau
|
नगरीरक्षिणः
nagarīrakṣiṇaḥ
|
Vocative |
नगरीरक्षिन्
nagarīrakṣin
|
नगरीरक्षिणौ
nagarīrakṣiṇau
|
नगरीरक्षिणः
nagarīrakṣiṇaḥ
|
Accusative |
नगरीरक्षिणम्
nagarīrakṣiṇam
|
नगरीरक्षिणौ
nagarīrakṣiṇau
|
नगरीरक्षिणः
nagarīrakṣiṇaḥ
|
Instrumental |
नगरीरक्षिणा
nagarīrakṣiṇā
|
नगरीरक्षिभ्याम्
nagarīrakṣibhyām
|
नगरीरक्षिभिः
nagarīrakṣibhiḥ
|
Dative |
नगरीरक्षिणे
nagarīrakṣiṇe
|
नगरीरक्षिभ्याम्
nagarīrakṣibhyām
|
नगरीरक्षिभ्यः
nagarīrakṣibhyaḥ
|
Ablative |
नगरीरक्षिणः
nagarīrakṣiṇaḥ
|
नगरीरक्षिभ्याम्
nagarīrakṣibhyām
|
नगरीरक्षिभ्यः
nagarīrakṣibhyaḥ
|
Genitive |
नगरीरक्षिणः
nagarīrakṣiṇaḥ
|
नगरीरक्षिणोः
nagarīrakṣiṇoḥ
|
नगरीरक्षिणम्
nagarīrakṣiṇam
|
Locative |
नगरीरक्षिणि
nagarīrakṣiṇi
|
नगरीरक्षिणोः
nagarīrakṣiṇoḥ
|
नगरीरक्षिषु
nagarīrakṣiṣu
|