Singular | Dual | Plural | |
Nominative |
नघमारः
naghamāraḥ |
नघमारौ
naghamārau |
नघमाराः
naghamārāḥ |
Vocative |
नघमार
naghamāra |
नघमारौ
naghamārau |
नघमाराः
naghamārāḥ |
Accusative |
नघमारम्
naghamāram |
नघमारौ
naghamārau |
नघमारान्
naghamārān |
Instrumental |
नघमारेण
naghamāreṇa |
नघमाराभ्याम्
naghamārābhyām |
नघमारैः
naghamāraiḥ |
Dative |
नघमाराय
naghamārāya |
नघमाराभ्याम्
naghamārābhyām |
नघमारेभ्यः
naghamārebhyaḥ |
Ablative |
नघमारात्
naghamārāt |
नघमाराभ्याम्
naghamārābhyām |
नघमारेभ्यः
naghamārebhyaḥ |
Genitive |
नघमारस्य
naghamārasya |
नघमारयोः
naghamārayoḥ |
नघमाराणाम्
naghamārāṇām |
Locative |
नघमारे
naghamāre |
नघमारयोः
naghamārayoḥ |
नघमारेषु
naghamāreṣu |