Singular | Dual | Plural | |
Nominative |
नग्नः
nagnaḥ |
नग्नौ
nagnau |
नग्नाः
nagnāḥ |
Vocative |
नग्न
nagna |
नग्नौ
nagnau |
नग्नाः
nagnāḥ |
Accusative |
नग्नम्
nagnam |
नग्नौ
nagnau |
नग्नान्
nagnān |
Instrumental |
नग्नेन
nagnena |
नग्नाभ्याम्
nagnābhyām |
नग्नैः
nagnaiḥ |
Dative |
नग्नाय
nagnāya |
नग्नाभ्याम्
nagnābhyām |
नग्नेभ्यः
nagnebhyaḥ |
Ablative |
नग्नात्
nagnāt |
नग्नाभ्याम्
nagnābhyām |
नग्नेभ्यः
nagnebhyaḥ |
Genitive |
नग्नस्य
nagnasya |
नग्नयोः
nagnayoḥ |
नग्नानाम्
nagnānām |
Locative |
नग्ने
nagne |
नग्नयोः
nagnayoḥ |
नग्नेषु
nagneṣu |