Sanskrit tools

Sanskrit declension


Declension of नग्नक्षपणक nagnakṣapaṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नक्षपणकः nagnakṣapaṇakaḥ
नग्नक्षपणकौ nagnakṣapaṇakau
नग्नक्षपणकाः nagnakṣapaṇakāḥ
Vocative नग्नक्षपणक nagnakṣapaṇaka
नग्नक्षपणकौ nagnakṣapaṇakau
नग्नक्षपणकाः nagnakṣapaṇakāḥ
Accusative नग्नक्षपणकम् nagnakṣapaṇakam
नग्नक्षपणकौ nagnakṣapaṇakau
नग्नक्षपणकान् nagnakṣapaṇakān
Instrumental नग्नक्षपणकेन nagnakṣapaṇakena
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकैः nagnakṣapaṇakaiḥ
Dative नग्नक्षपणकाय nagnakṣapaṇakāya
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकेभ्यः nagnakṣapaṇakebhyaḥ
Ablative नग्नक्षपणकात् nagnakṣapaṇakāt
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकेभ्यः nagnakṣapaṇakebhyaḥ
Genitive नग्नक्षपणकस्य nagnakṣapaṇakasya
नग्नक्षपणकयोः nagnakṣapaṇakayoḥ
नग्नक्षपणकानाम् nagnakṣapaṇakānām
Locative नग्नक्षपणके nagnakṣapaṇake
नग्नक्षपणकयोः nagnakṣapaṇakayoḥ
नग्नक्षपणकेषु nagnakṣapaṇakeṣu