Sanskrit tools

Sanskrit declension


Declension of नग्नक्षपणका nagnakṣapaṇakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नक्षपणका nagnakṣapaṇakā
नग्नक्षपणके nagnakṣapaṇake
नग्नक्षपणकाः nagnakṣapaṇakāḥ
Vocative नग्नक्षपणके nagnakṣapaṇake
नग्नक्षपणके nagnakṣapaṇake
नग्नक्षपणकाः nagnakṣapaṇakāḥ
Accusative नग्नक्षपणकाम् nagnakṣapaṇakām
नग्नक्षपणके nagnakṣapaṇake
नग्नक्षपणकाः nagnakṣapaṇakāḥ
Instrumental नग्नक्षपणकया nagnakṣapaṇakayā
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकाभिः nagnakṣapaṇakābhiḥ
Dative नग्नक्षपणकायै nagnakṣapaṇakāyai
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकाभ्यः nagnakṣapaṇakābhyaḥ
Ablative नग्नक्षपणकायाः nagnakṣapaṇakāyāḥ
नग्नक्षपणकाभ्याम् nagnakṣapaṇakābhyām
नग्नक्षपणकाभ्यः nagnakṣapaṇakābhyaḥ
Genitive नग्नक्षपणकायाः nagnakṣapaṇakāyāḥ
नग्नक्षपणकयोः nagnakṣapaṇakayoḥ
नग्नक्षपणकानाम् nagnakṣapaṇakānām
Locative नग्नक्षपणकायाम् nagnakṣapaṇakāyām
नग्नक्षपणकयोः nagnakṣapaṇakayoḥ
नग्नक्षपणकासु nagnakṣapaṇakāsu