| Singular | Dual | Plural |
Nominative |
नग्नक्षपणका
nagnakṣapaṇakā
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकाः
nagnakṣapaṇakāḥ
|
Vocative |
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकाः
nagnakṣapaṇakāḥ
|
Accusative |
नग्नक्षपणकाम्
nagnakṣapaṇakām
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकाः
nagnakṣapaṇakāḥ
|
Instrumental |
नग्नक्षपणकया
nagnakṣapaṇakayā
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकाभिः
nagnakṣapaṇakābhiḥ
|
Dative |
नग्नक्षपणकायै
nagnakṣapaṇakāyai
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकाभ्यः
nagnakṣapaṇakābhyaḥ
|
Ablative |
नग्नक्षपणकायाः
nagnakṣapaṇakāyāḥ
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकाभ्यः
nagnakṣapaṇakābhyaḥ
|
Genitive |
नग्नक्षपणकायाः
nagnakṣapaṇakāyāḥ
|
नग्नक्षपणकयोः
nagnakṣapaṇakayoḥ
|
नग्नक्षपणकानाम्
nagnakṣapaṇakānām
|
Locative |
नग्नक्षपणकायाम्
nagnakṣapaṇakāyām
|
नग्नक्षपणकयोः
nagnakṣapaṇakayoḥ
|
नग्नक्षपणकासु
nagnakṣapaṇakāsu
|