| Singular | Dual | Plural |
Nominative |
नग्नक्षपणकम्
nagnakṣapaṇakam
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकानि
nagnakṣapaṇakāni
|
Vocative |
नग्नक्षपणक
nagnakṣapaṇaka
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकानि
nagnakṣapaṇakāni
|
Accusative |
नग्नक्षपणकम्
nagnakṣapaṇakam
|
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकानि
nagnakṣapaṇakāni
|
Instrumental |
नग्नक्षपणकेन
nagnakṣapaṇakena
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकैः
nagnakṣapaṇakaiḥ
|
Dative |
नग्नक्षपणकाय
nagnakṣapaṇakāya
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकेभ्यः
nagnakṣapaṇakebhyaḥ
|
Ablative |
नग्नक्षपणकात्
nagnakṣapaṇakāt
|
नग्नक्षपणकाभ्याम्
nagnakṣapaṇakābhyām
|
नग्नक्षपणकेभ्यः
nagnakṣapaṇakebhyaḥ
|
Genitive |
नग्नक्षपणकस्य
nagnakṣapaṇakasya
|
नग्नक्षपणकयोः
nagnakṣapaṇakayoḥ
|
नग्नक्षपणकानाम्
nagnakṣapaṇakānām
|
Locative |
नग्नक्षपणके
nagnakṣapaṇake
|
नग्नक्षपणकयोः
nagnakṣapaṇakayoḥ
|
नग्नक्षपणकेषु
nagnakṣapaṇakeṣu
|