| Singular | Dual | Plural |
Nominative |
नग्नंकरणम्
nagnaṁkaraṇam
|
नग्नंकरणे
nagnaṁkaraṇe
|
नग्नंकरणानि
nagnaṁkaraṇāni
|
Vocative |
नग्नंकरण
nagnaṁkaraṇa
|
नग्नंकरणे
nagnaṁkaraṇe
|
नग्नंकरणानि
nagnaṁkaraṇāni
|
Accusative |
नग्नंकरणम्
nagnaṁkaraṇam
|
नग्नंकरणे
nagnaṁkaraṇe
|
नग्नंकरणानि
nagnaṁkaraṇāni
|
Instrumental |
नग्नंकरणेन
nagnaṁkaraṇena
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणैः
nagnaṁkaraṇaiḥ
|
Dative |
नग्नंकरणाय
nagnaṁkaraṇāya
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणेभ्यः
nagnaṁkaraṇebhyaḥ
|
Ablative |
नग्नंकरणात्
nagnaṁkaraṇāt
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणेभ्यः
nagnaṁkaraṇebhyaḥ
|
Genitive |
नग्नंकरणस्य
nagnaṁkaraṇasya
|
नग्नंकरणयोः
nagnaṁkaraṇayoḥ
|
नग्नंकरणानाम्
nagnaṁkaraṇānām
|
Locative |
नग्नंकरणे
nagnaṁkaraṇe
|
नग्नंकरणयोः
nagnaṁkaraṇayoḥ
|
नग्नंकरणेषु
nagnaṁkaraṇeṣu
|