Singular | Dual | Plural | |
Nominative |
नग्नजित्
nagnajit |
नग्नजितौ
nagnajitau |
नग्नजितः
nagnajitaḥ |
Vocative |
नग्नजित्
nagnajit |
नग्नजितौ
nagnajitau |
नग्नजितः
nagnajitaḥ |
Accusative |
नग्नजितम्
nagnajitam |
नग्नजितौ
nagnajitau |
नग्नजितः
nagnajitaḥ |
Instrumental |
नग्नजिता
nagnajitā |
नग्नजिद्भ्याम्
nagnajidbhyām |
नग्नजिद्भिः
nagnajidbhiḥ |
Dative |
नग्नजिते
nagnajite |
नग्नजिद्भ्याम्
nagnajidbhyām |
नग्नजिद्भ्यः
nagnajidbhyaḥ |
Ablative |
नग्नजितः
nagnajitaḥ |
नग्नजिद्भ्याम्
nagnajidbhyām |
नग्नजिद्भ्यः
nagnajidbhyaḥ |
Genitive |
नग्नजितः
nagnajitaḥ |
नग्नजितोः
nagnajitoḥ |
नग्नजिताम्
nagnajitām |
Locative |
नग्नजिति
nagnajiti |
नग्नजितोः
nagnajitoḥ |
नग्नजित्सु
nagnajitsu |