Sanskrit tools

Sanskrit declension


Declension of नग्नत्व nagnatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नत्वम् nagnatvam
नग्नत्वे nagnatve
नग्नत्वानि nagnatvāni
Vocative नग्नत्व nagnatva
नग्नत्वे nagnatve
नग्नत्वानि nagnatvāni
Accusative नग्नत्वम् nagnatvam
नग्नत्वे nagnatve
नग्नत्वानि nagnatvāni
Instrumental नग्नत्वेन nagnatvena
नग्नत्वाभ्याम् nagnatvābhyām
नग्नत्वैः nagnatvaiḥ
Dative नग्नत्वाय nagnatvāya
नग्नत्वाभ्याम् nagnatvābhyām
नग्नत्वेभ्यः nagnatvebhyaḥ
Ablative नग्नत्वात् nagnatvāt
नग्नत्वाभ्याम् nagnatvābhyām
नग्नत्वेभ्यः nagnatvebhyaḥ
Genitive नग्नत्वस्य nagnatvasya
नग्नत्वयोः nagnatvayoḥ
नग्नत्वानाम् nagnatvānām
Locative नग्नत्वे nagnatve
नग्नत्वयोः nagnatvayoḥ
नग्नत्वेषु nagnatveṣu