| Singular | Dual | Plural |
Nominative |
नग्नत्वम्
nagnatvam
|
नग्नत्वे
nagnatve
|
नग्नत्वानि
nagnatvāni
|
Vocative |
नग्नत्व
nagnatva
|
नग्नत्वे
nagnatve
|
नग्नत्वानि
nagnatvāni
|
Accusative |
नग्नत्वम्
nagnatvam
|
नग्नत्वे
nagnatve
|
नग्नत्वानि
nagnatvāni
|
Instrumental |
नग्नत्वेन
nagnatvena
|
नग्नत्वाभ्याम्
nagnatvābhyām
|
नग्नत्वैः
nagnatvaiḥ
|
Dative |
नग्नत्वाय
nagnatvāya
|
नग्नत्वाभ्याम्
nagnatvābhyām
|
नग्नत्वेभ्यः
nagnatvebhyaḥ
|
Ablative |
नग्नत्वात्
nagnatvāt
|
नग्नत्वाभ्याम्
nagnatvābhyām
|
नग्नत्वेभ्यः
nagnatvebhyaḥ
|
Genitive |
नग्नत्वस्य
nagnatvasya
|
नग्नत्वयोः
nagnatvayoḥ
|
नग्नत्वानाम्
nagnatvānām
|
Locative |
नग्नत्वे
nagnatve
|
नग्नत्वयोः
nagnatvayoḥ
|
नग्नत्वेषु
nagnatveṣu
|