| Singular | Dual | Plural |
Nominative |
नग्नधरः
nagnadharaḥ
|
नग्नधरौ
nagnadharau
|
नग्नधराः
nagnadharāḥ
|
Vocative |
नग्नधर
nagnadhara
|
नग्नधरौ
nagnadharau
|
नग्नधराः
nagnadharāḥ
|
Accusative |
नग्नधरम्
nagnadharam
|
नग्नधरौ
nagnadharau
|
नग्नधरान्
nagnadharān
|
Instrumental |
नग्नधरेण
nagnadhareṇa
|
नग्नधराभ्याम्
nagnadharābhyām
|
नग्नधरैः
nagnadharaiḥ
|
Dative |
नग्नधराय
nagnadharāya
|
नग्नधराभ्याम्
nagnadharābhyām
|
नग्नधरेभ्यः
nagnadharebhyaḥ
|
Ablative |
नग्नधरात्
nagnadharāt
|
नग्नधराभ्याम्
nagnadharābhyām
|
नग्नधरेभ्यः
nagnadharebhyaḥ
|
Genitive |
नग्नधरस्य
nagnadharasya
|
नग्नधरयोः
nagnadharayoḥ
|
नग्नधराणाम्
nagnadharāṇām
|
Locative |
नग्नधरे
nagnadhare
|
नग्नधरयोः
nagnadharayoḥ
|
नग्नधरेषु
nagnadhareṣu
|