Sanskrit tools

Sanskrit declension


Declension of नग्नमुषित nagnamuṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नमुषितम् nagnamuṣitam
नग्नमुषिते nagnamuṣite
नग्नमुषितानि nagnamuṣitāni
Vocative नग्नमुषित nagnamuṣita
नग्नमुषिते nagnamuṣite
नग्नमुषितानि nagnamuṣitāni
Accusative नग्नमुषितम् nagnamuṣitam
नग्नमुषिते nagnamuṣite
नग्नमुषितानि nagnamuṣitāni
Instrumental नग्नमुषितेन nagnamuṣitena
नग्नमुषिताभ्याम् nagnamuṣitābhyām
नग्नमुषितैः nagnamuṣitaiḥ
Dative नग्नमुषिताय nagnamuṣitāya
नग्नमुषिताभ्याम् nagnamuṣitābhyām
नग्नमुषितेभ्यः nagnamuṣitebhyaḥ
Ablative नग्नमुषितात् nagnamuṣitāt
नग्नमुषिताभ्याम् nagnamuṣitābhyām
नग्नमुषितेभ्यः nagnamuṣitebhyaḥ
Genitive नग्नमुषितस्य nagnamuṣitasya
नग्नमुषितयोः nagnamuṣitayoḥ
नग्नमुषितानाम् nagnamuṣitānām
Locative नग्नमुषिते nagnamuṣite
नग्नमुषितयोः nagnamuṣitayoḥ
नग्नमुषितेषु nagnamuṣiteṣu