Sanskrit tools

Sanskrit declension


Declension of नग्नम्भविष्णु nagnambhaviṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नम्भविष्णुः nagnambhaviṣṇuḥ
नग्नम्भविष्णू nagnambhaviṣṇū
नग्नम्भविष्णवः nagnambhaviṣṇavaḥ
Vocative नग्नम्भविष्णो nagnambhaviṣṇo
नग्नम्भविष्णू nagnambhaviṣṇū
नग्नम्भविष्णवः nagnambhaviṣṇavaḥ
Accusative नग्नम्भविष्णुम् nagnambhaviṣṇum
नग्नम्भविष्णू nagnambhaviṣṇū
नग्नम्भविष्णून् nagnambhaviṣṇūn
Instrumental नग्नम्भविष्णुना nagnambhaviṣṇunā
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभिः nagnambhaviṣṇubhiḥ
Dative नग्नम्भविष्णवे nagnambhaviṣṇave
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभ्यः nagnambhaviṣṇubhyaḥ
Ablative नग्नम्भविष्णोः nagnambhaviṣṇoḥ
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभ्यः nagnambhaviṣṇubhyaḥ
Genitive नग्नम्भविष्णोः nagnambhaviṣṇoḥ
नग्नम्भविष्ण्वोः nagnambhaviṣṇvoḥ
नग्नम्भविष्णूनाम् nagnambhaviṣṇūnām
Locative नग्नम्भविष्णौ nagnambhaviṣṇau
नग्नम्भविष्ण्वोः nagnambhaviṣṇvoḥ
नग्नम्भविष्णुषु nagnambhaviṣṇuṣu