Sanskrit tools

Sanskrit declension


Declension of नग्नम्भविष्णु nagnambhaviṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नम्भविष्णु nagnambhaviṣṇu
नग्नम्भविष्णुनी nagnambhaviṣṇunī
नग्नम्भविष्णूनि nagnambhaviṣṇūni
Vocative नग्नम्भविष्णो nagnambhaviṣṇo
नग्नम्भविष्णु nagnambhaviṣṇu
नग्नम्भविष्णुनी nagnambhaviṣṇunī
नग्नम्भविष्णूनि nagnambhaviṣṇūni
Accusative नग्नम्भविष्णु nagnambhaviṣṇu
नग्नम्भविष्णुनी nagnambhaviṣṇunī
नग्नम्भविष्णूनि nagnambhaviṣṇūni
Instrumental नग्नम्भविष्णुना nagnambhaviṣṇunā
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभिः nagnambhaviṣṇubhiḥ
Dative नग्नम्भविष्णुने nagnambhaviṣṇune
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभ्यः nagnambhaviṣṇubhyaḥ
Ablative नग्नम्भविष्णुनः nagnambhaviṣṇunaḥ
नग्नम्भविष्णुभ्याम् nagnambhaviṣṇubhyām
नग्नम्भविष्णुभ्यः nagnambhaviṣṇubhyaḥ
Genitive नग्नम्भविष्णुनः nagnambhaviṣṇunaḥ
नग्नम्भविष्णुनोः nagnambhaviṣṇunoḥ
नग्नम्भविष्णूनाम् nagnambhaviṣṇūnām
Locative नग्नम्भविष्णुनि nagnambhaviṣṇuni
नग्नम्भविष्णुनोः nagnambhaviṣṇunoḥ
नग्नम्भविष्णुषु nagnambhaviṣṇuṣu