Singular | Dual | Plural | |
Nominative |
नग्नवृत्तिः
nagnavṛttiḥ |
नग्नवृत्ती
nagnavṛttī |
नग्नवृत्तयः
nagnavṛttayaḥ |
Vocative |
नग्नवृत्ते
nagnavṛtte |
नग्नवृत्ती
nagnavṛttī |
नग्नवृत्तयः
nagnavṛttayaḥ |
Accusative |
नग्नवृत्तिम्
nagnavṛttim |
नग्नवृत्ती
nagnavṛttī |
नग्नवृत्तीः
nagnavṛttīḥ |
Instrumental |
नग्नवृत्त्या
nagnavṛttyā |
नग्नवृत्तिभ्याम्
nagnavṛttibhyām |
नग्नवृत्तिभिः
nagnavṛttibhiḥ |
Dative |
नग्नवृत्तये
nagnavṛttaye नग्नवृत्त्यै nagnavṛttyai |
नग्नवृत्तिभ्याम्
nagnavṛttibhyām |
नग्नवृत्तिभ्यः
nagnavṛttibhyaḥ |
Ablative |
नग्नवृत्तेः
nagnavṛtteḥ नग्नवृत्त्याः nagnavṛttyāḥ |
नग्नवृत्तिभ्याम्
nagnavṛttibhyām |
नग्नवृत्तिभ्यः
nagnavṛttibhyaḥ |
Genitive |
नग्नवृत्तेः
nagnavṛtteḥ नग्नवृत्त्याः nagnavṛttyāḥ |
नग्नवृत्त्योः
nagnavṛttyoḥ |
नग्नवृत्तीनाम्
nagnavṛttīnām |
Locative |
नग्नवृत्तौ
nagnavṛttau नग्नवृत्त्याम् nagnavṛttyām |
नग्नवृत्त्योः
nagnavṛttyoḥ |
नग्नवृत्तिषु
nagnavṛttiṣu |