Sanskrit tools

Sanskrit declension


Declension of नग्नव्रतधर nagnavratadhara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नव्रतधरम् nagnavratadharam
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराणि nagnavratadharāṇi
Vocative नग्नव्रतधर nagnavratadhara
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराणि nagnavratadharāṇi
Accusative नग्नव्रतधरम् nagnavratadharam
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराणि nagnavratadharāṇi
Instrumental नग्नव्रतधरेण nagnavratadhareṇa
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधरैः nagnavratadharaiḥ
Dative नग्नव्रतधराय nagnavratadharāya
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधरेभ्यः nagnavratadharebhyaḥ
Ablative नग्नव्रतधरात् nagnavratadharāt
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधरेभ्यः nagnavratadharebhyaḥ
Genitive नग्नव्रतधरस्य nagnavratadharasya
नग्नव्रतधरयोः nagnavratadharayoḥ
नग्नव्रतधराणाम् nagnavratadharāṇām
Locative नग्नव्रतधरे nagnavratadhare
नग्नव्रतधरयोः nagnavratadharayoḥ
नग्नव्रतधरेषु nagnavratadhareṣu