| Singular | Dual | Plural |
Nominative |
नग्नव्रतधरम्
nagnavratadharam
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराणि
nagnavratadharāṇi
|
Vocative |
नग्नव्रतधर
nagnavratadhara
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराणि
nagnavratadharāṇi
|
Accusative |
नग्नव्रतधरम्
nagnavratadharam
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराणि
nagnavratadharāṇi
|
Instrumental |
नग्नव्रतधरेण
nagnavratadhareṇa
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधरैः
nagnavratadharaiḥ
|
Dative |
नग्नव्रतधराय
nagnavratadharāya
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधरेभ्यः
nagnavratadharebhyaḥ
|
Ablative |
नग्नव्रतधरात्
nagnavratadharāt
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधरेभ्यः
nagnavratadharebhyaḥ
|
Genitive |
नग्नव्रतधरस्य
nagnavratadharasya
|
नग्नव्रतधरयोः
nagnavratadharayoḥ
|
नग्नव्रतधराणाम्
nagnavratadharāṇām
|
Locative |
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधरयोः
nagnavratadharayoḥ
|
नग्नव्रतधरेषु
nagnavratadhareṣu
|