| Singular | Dual | Plural |
Nominative |
नग्नश्रमणः
nagnaśramaṇaḥ
|
नग्नश्रमणौ
nagnaśramaṇau
|
नग्नश्रमणाः
nagnaśramaṇāḥ
|
Vocative |
नग्नश्रमण
nagnaśramaṇa
|
नग्नश्रमणौ
nagnaśramaṇau
|
नग्नश्रमणाः
nagnaśramaṇāḥ
|
Accusative |
नग्नश्रमणम्
nagnaśramaṇam
|
नग्नश्रमणौ
nagnaśramaṇau
|
नग्नश्रमणान्
nagnaśramaṇān
|
Instrumental |
नग्नश्रमणेन
nagnaśramaṇena
|
नग्नश्रमणाभ्याम्
nagnaśramaṇābhyām
|
नग्नश्रमणैः
nagnaśramaṇaiḥ
|
Dative |
नग्नश्रमणाय
nagnaśramaṇāya
|
नग्नश्रमणाभ्याम्
nagnaśramaṇābhyām
|
नग्नश्रमणेभ्यः
nagnaśramaṇebhyaḥ
|
Ablative |
नग्नश्रमणात्
nagnaśramaṇāt
|
नग्नश्रमणाभ्याम्
nagnaśramaṇābhyām
|
नग्नश्रमणेभ्यः
nagnaśramaṇebhyaḥ
|
Genitive |
नग्नश्रमणस्य
nagnaśramaṇasya
|
नग्नश्रमणयोः
nagnaśramaṇayoḥ
|
नग्नश्रमणानाम्
nagnaśramaṇānām
|
Locative |
नग्नश्रमणे
nagnaśramaṇe
|
नग्नश्रमणयोः
nagnaśramaṇayoḥ
|
नग्नश्रमणेषु
nagnaśramaṇeṣu
|