Singular | Dual | Plural | |
Nominative |
नग्नाटः
nagnāṭaḥ |
नग्नाटौ
nagnāṭau |
नग्नाटाः
nagnāṭāḥ |
Vocative |
नग्नाट
nagnāṭa |
नग्नाटौ
nagnāṭau |
नग्नाटाः
nagnāṭāḥ |
Accusative |
नग्नाटम्
nagnāṭam |
नग्नाटौ
nagnāṭau |
नग्नाटान्
nagnāṭān |
Instrumental |
नग्नाटेन
nagnāṭena |
नग्नाटाभ्याम्
nagnāṭābhyām |
नग्नाटैः
nagnāṭaiḥ |
Dative |
नग्नाटाय
nagnāṭāya |
नग्नाटाभ्याम्
nagnāṭābhyām |
नग्नाटेभ्यः
nagnāṭebhyaḥ |
Ablative |
नग्नाटात्
nagnāṭāt |
नग्नाटाभ्याम्
nagnāṭābhyām |
नग्नाटेभ्यः
nagnāṭebhyaḥ |
Genitive |
नग्नाटस्य
nagnāṭasya |
नग्नाटयोः
nagnāṭayoḥ |
नग्नाटानाम्
nagnāṭānām |
Locative |
नग्नाटे
nagnāṭe |
नग्नाटयोः
nagnāṭayoḥ |
नग्नाटेषु
nagnāṭeṣu |