Sanskrit tools

Sanskrit declension


Declension of नग्नाटक nagnāṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नाटकः nagnāṭakaḥ
नग्नाटकौ nagnāṭakau
नग्नाटकाः nagnāṭakāḥ
Vocative नग्नाटक nagnāṭaka
नग्नाटकौ nagnāṭakau
नग्नाटकाः nagnāṭakāḥ
Accusative नग्नाटकम् nagnāṭakam
नग्नाटकौ nagnāṭakau
नग्नाटकान् nagnāṭakān
Instrumental नग्नाटकेन nagnāṭakena
नग्नाटकाभ्याम् nagnāṭakābhyām
नग्नाटकैः nagnāṭakaiḥ
Dative नग्नाटकाय nagnāṭakāya
नग्नाटकाभ्याम् nagnāṭakābhyām
नग्नाटकेभ्यः nagnāṭakebhyaḥ
Ablative नग्नाटकात् nagnāṭakāt
नग्नाटकाभ्याम् nagnāṭakābhyām
नग्नाटकेभ्यः nagnāṭakebhyaḥ
Genitive नग्नाटकस्य nagnāṭakasya
नग्नाटकयोः nagnāṭakayoḥ
नग्नाटकानाम् nagnāṭakānām
Locative नग्नाटके nagnāṭake
नग्नाटकयोः nagnāṭakayoḥ
नग्नाटकेषु nagnāṭakeṣu