| Singular | Dual | Plural |
Nominative |
नग्नाटकः
nagnāṭakaḥ
|
नग्नाटकौ
nagnāṭakau
|
नग्नाटकाः
nagnāṭakāḥ
|
Vocative |
नग्नाटक
nagnāṭaka
|
नग्नाटकौ
nagnāṭakau
|
नग्नाटकाः
nagnāṭakāḥ
|
Accusative |
नग्नाटकम्
nagnāṭakam
|
नग्नाटकौ
nagnāṭakau
|
नग्नाटकान्
nagnāṭakān
|
Instrumental |
नग्नाटकेन
nagnāṭakena
|
नग्नाटकाभ्याम्
nagnāṭakābhyām
|
नग्नाटकैः
nagnāṭakaiḥ
|
Dative |
नग्नाटकाय
nagnāṭakāya
|
नग्नाटकाभ्याम्
nagnāṭakābhyām
|
नग्नाटकेभ्यः
nagnāṭakebhyaḥ
|
Ablative |
नग्नाटकात्
nagnāṭakāt
|
नग्नाटकाभ्याम्
nagnāṭakābhyām
|
नग्नाटकेभ्यः
nagnāṭakebhyaḥ
|
Genitive |
नग्नाटकस्य
nagnāṭakasya
|
नग्नाटकयोः
nagnāṭakayoḥ
|
नग्नाटकानाम्
nagnāṭakānām
|
Locative |
नग्नाटके
nagnāṭake
|
नग्नाटकयोः
nagnāṭakayoḥ
|
नग्नाटकेषु
nagnāṭakeṣu
|