Sanskrit tools

Sanskrit declension


Declension of नग्नक nagnaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नकः nagnakaḥ
नग्नकौ nagnakau
नग्नकाः nagnakāḥ
Vocative नग्नक nagnaka
नग्नकौ nagnakau
नग्नकाः nagnakāḥ
Accusative नग्नकम् nagnakam
नग्नकौ nagnakau
नग्नकान् nagnakān
Instrumental नग्नकेन nagnakena
नग्नकाभ्याम् nagnakābhyām
नग्नकैः nagnakaiḥ
Dative नग्नकाय nagnakāya
नग्नकाभ्याम् nagnakābhyām
नग्नकेभ्यः nagnakebhyaḥ
Ablative नग्नकात् nagnakāt
नग्नकाभ्याम् nagnakābhyām
नग्नकेभ्यः nagnakebhyaḥ
Genitive नग्नकस्य nagnakasya
नग्नकयोः nagnakayoḥ
नग्नकानाम् nagnakānām
Locative नग्नके nagnake
नग्नकयोः nagnakayoḥ
नग्नकेषु nagnakeṣu